Sanskrit tools

Sanskrit declension


Declension of धर्ममीमांसासारसंग्रह dharmamīmāṁsāsārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्ममीमांसासारसंग्रहः dharmamīmāṁsāsārasaṁgrahaḥ
धर्ममीमांसासारसंग्रहौ dharmamīmāṁsāsārasaṁgrahau
धर्ममीमांसासारसंग्रहाः dharmamīmāṁsāsārasaṁgrahāḥ
Vocative धर्ममीमांसासारसंग्रह dharmamīmāṁsāsārasaṁgraha
धर्ममीमांसासारसंग्रहौ dharmamīmāṁsāsārasaṁgrahau
धर्ममीमांसासारसंग्रहाः dharmamīmāṁsāsārasaṁgrahāḥ
Accusative धर्ममीमांसासारसंग्रहम् dharmamīmāṁsāsārasaṁgraham
धर्ममीमांसासारसंग्रहौ dharmamīmāṁsāsārasaṁgrahau
धर्ममीमांसासारसंग्रहान् dharmamīmāṁsāsārasaṁgrahān
Instrumental धर्ममीमांसासारसंग्रहेण dharmamīmāṁsāsārasaṁgraheṇa
धर्ममीमांसासारसंग्रहाभ्याम् dharmamīmāṁsāsārasaṁgrahābhyām
धर्ममीमांसासारसंग्रहैः dharmamīmāṁsāsārasaṁgrahaiḥ
Dative धर्ममीमांसासारसंग्रहाय dharmamīmāṁsāsārasaṁgrahāya
धर्ममीमांसासारसंग्रहाभ्याम् dharmamīmāṁsāsārasaṁgrahābhyām
धर्ममीमांसासारसंग्रहेभ्यः dharmamīmāṁsāsārasaṁgrahebhyaḥ
Ablative धर्ममीमांसासारसंग्रहात् dharmamīmāṁsāsārasaṁgrahāt
धर्ममीमांसासारसंग्रहाभ्याम् dharmamīmāṁsāsārasaṁgrahābhyām
धर्ममीमांसासारसंग्रहेभ्यः dharmamīmāṁsāsārasaṁgrahebhyaḥ
Genitive धर्ममीमांसासारसंग्रहस्य dharmamīmāṁsāsārasaṁgrahasya
धर्ममीमांसासारसंग्रहयोः dharmamīmāṁsāsārasaṁgrahayoḥ
धर्ममीमांसासारसंग्रहाणाम् dharmamīmāṁsāsārasaṁgrahāṇām
Locative धर्ममीमांसासारसंग्रहे dharmamīmāṁsāsārasaṁgrahe
धर्ममीमांसासारसंग्रहयोः dharmamīmāṁsāsārasaṁgrahayoḥ
धर्ममीमांसासारसंग्रहेषु dharmamīmāṁsāsārasaṁgraheṣu