| Singular | Dual | Plural |
Nominativo |
धर्ममीमांसासारसंग्रहः
dharmamīmāṁsāsārasaṁgrahaḥ
|
धर्ममीमांसासारसंग्रहौ
dharmamīmāṁsāsārasaṁgrahau
|
धर्ममीमांसासारसंग्रहाः
dharmamīmāṁsāsārasaṁgrahāḥ
|
Vocativo |
धर्ममीमांसासारसंग्रह
dharmamīmāṁsāsārasaṁgraha
|
धर्ममीमांसासारसंग्रहौ
dharmamīmāṁsāsārasaṁgrahau
|
धर्ममीमांसासारसंग्रहाः
dharmamīmāṁsāsārasaṁgrahāḥ
|
Acusativo |
धर्ममीमांसासारसंग्रहम्
dharmamīmāṁsāsārasaṁgraham
|
धर्ममीमांसासारसंग्रहौ
dharmamīmāṁsāsārasaṁgrahau
|
धर्ममीमांसासारसंग्रहान्
dharmamīmāṁsāsārasaṁgrahān
|
Instrumental |
धर्ममीमांसासारसंग्रहेण
dharmamīmāṁsāsārasaṁgraheṇa
|
धर्ममीमांसासारसंग्रहाभ्याम्
dharmamīmāṁsāsārasaṁgrahābhyām
|
धर्ममीमांसासारसंग्रहैः
dharmamīmāṁsāsārasaṁgrahaiḥ
|
Dativo |
धर्ममीमांसासारसंग्रहाय
dharmamīmāṁsāsārasaṁgrahāya
|
धर्ममीमांसासारसंग्रहाभ्याम्
dharmamīmāṁsāsārasaṁgrahābhyām
|
धर्ममीमांसासारसंग्रहेभ्यः
dharmamīmāṁsāsārasaṁgrahebhyaḥ
|
Ablativo |
धर्ममीमांसासारसंग्रहात्
dharmamīmāṁsāsārasaṁgrahāt
|
धर्ममीमांसासारसंग्रहाभ्याम्
dharmamīmāṁsāsārasaṁgrahābhyām
|
धर्ममीमांसासारसंग्रहेभ्यः
dharmamīmāṁsāsārasaṁgrahebhyaḥ
|
Genitivo |
धर्ममीमांसासारसंग्रहस्य
dharmamīmāṁsāsārasaṁgrahasya
|
धर्ममीमांसासारसंग्रहयोः
dharmamīmāṁsāsārasaṁgrahayoḥ
|
धर्ममीमांसासारसंग्रहाणाम्
dharmamīmāṁsāsārasaṁgrahāṇām
|
Locativo |
धर्ममीमांसासारसंग्रहे
dharmamīmāṁsāsārasaṁgrahe
|
धर्ममीमांसासारसंग्रहयोः
dharmamīmāṁsāsārasaṁgrahayoḥ
|
धर्ममीमांसासारसंग्रहेषु
dharmamīmāṁsāsārasaṁgraheṣu
|