| Singular | Dual | Plural |
Nominative |
धर्मयुद्धम्
dharmayuddham
|
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धानि
dharmayuddhāni
|
Vocative |
धर्मयुद्ध
dharmayuddha
|
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धानि
dharmayuddhāni
|
Accusative |
धर्मयुद्धम्
dharmayuddham
|
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धानि
dharmayuddhāni
|
Instrumental |
धर्मयुद्धेन
dharmayuddhena
|
धर्मयुद्धाभ्याम्
dharmayuddhābhyām
|
धर्मयुद्धैः
dharmayuddhaiḥ
|
Dative |
धर्मयुद्धाय
dharmayuddhāya
|
धर्मयुद्धाभ्याम्
dharmayuddhābhyām
|
धर्मयुद्धेभ्यः
dharmayuddhebhyaḥ
|
Ablative |
धर्मयुद्धात्
dharmayuddhāt
|
धर्मयुद्धाभ्याम्
dharmayuddhābhyām
|
धर्मयुद्धेभ्यः
dharmayuddhebhyaḥ
|
Genitive |
धर्मयुद्धस्य
dharmayuddhasya
|
धर्मयुद्धयोः
dharmayuddhayoḥ
|
धर्मयुद्धानाम्
dharmayuddhānām
|
Locative |
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धयोः
dharmayuddhayoḥ
|
धर्मयुद्धेषु
dharmayuddheṣu
|