| Singular | Dual | Plural |
Nominativo |
धर्मयुद्धम्
dharmayuddham
|
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धानि
dharmayuddhāni
|
Vocativo |
धर्मयुद्ध
dharmayuddha
|
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धानि
dharmayuddhāni
|
Acusativo |
धर्मयुद्धम्
dharmayuddham
|
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धानि
dharmayuddhāni
|
Instrumental |
धर्मयुद्धेन
dharmayuddhena
|
धर्मयुद्धाभ्याम्
dharmayuddhābhyām
|
धर्मयुद्धैः
dharmayuddhaiḥ
|
Dativo |
धर्मयुद्धाय
dharmayuddhāya
|
धर्मयुद्धाभ्याम्
dharmayuddhābhyām
|
धर्मयुद्धेभ्यः
dharmayuddhebhyaḥ
|
Ablativo |
धर्मयुद्धात्
dharmayuddhāt
|
धर्मयुद्धाभ्याम्
dharmayuddhābhyām
|
धर्मयुद्धेभ्यः
dharmayuddhebhyaḥ
|
Genitivo |
धर्मयुद्धस्य
dharmayuddhasya
|
धर्मयुद्धयोः
dharmayuddhayoḥ
|
धर्मयुद्धानाम्
dharmayuddhānām
|
Locativo |
धर्मयुद्धे
dharmayuddhe
|
धर्मयुद्धयोः
dharmayuddhayoḥ
|
धर्मयुद्धेषु
dharmayuddheṣu
|