Sanskrit tools

Sanskrit declension


Declension of धर्मरति dharmarati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरतिः dharmaratiḥ
धर्मरती dharmaratī
धर्मरतयः dharmaratayaḥ
Vocative धर्मरते dharmarate
धर्मरती dharmaratī
धर्मरतयः dharmaratayaḥ
Accusative धर्मरतिम् dharmaratim
धर्मरती dharmaratī
धर्मरतीन् dharmaratīn
Instrumental धर्मरतिना dharmaratinā
धर्मरतिभ्याम् dharmaratibhyām
धर्मरतिभिः dharmaratibhiḥ
Dative धर्मरतये dharmarataye
धर्मरतिभ्याम् dharmaratibhyām
धर्मरतिभ्यः dharmaratibhyaḥ
Ablative धर्मरतेः dharmarateḥ
धर्मरतिभ्याम् dharmaratibhyām
धर्मरतिभ्यः dharmaratibhyaḥ
Genitive धर्मरतेः dharmarateḥ
धर्मरत्योः dharmaratyoḥ
धर्मरतीनाम् dharmaratīnām
Locative धर्मरतौ dharmaratau
धर्मरत्योः dharmaratyoḥ
धर्मरतिषु dharmaratiṣu