| Singular | Dual | Plural |
Nominativo |
धर्मरतिः
dharmaratiḥ
|
धर्मरती
dharmaratī
|
धर्मरतयः
dharmaratayaḥ
|
Vocativo |
धर्मरते
dharmarate
|
धर्मरती
dharmaratī
|
धर्मरतयः
dharmaratayaḥ
|
Acusativo |
धर्मरतिम्
dharmaratim
|
धर्मरती
dharmaratī
|
धर्मरतीन्
dharmaratīn
|
Instrumental |
धर्मरतिना
dharmaratinā
|
धर्मरतिभ्याम्
dharmaratibhyām
|
धर्मरतिभिः
dharmaratibhiḥ
|
Dativo |
धर्मरतये
dharmarataye
|
धर्मरतिभ्याम्
dharmaratibhyām
|
धर्मरतिभ्यः
dharmaratibhyaḥ
|
Ablativo |
धर्मरतेः
dharmarateḥ
|
धर्मरतिभ्याम्
dharmaratibhyām
|
धर्मरतिभ्यः
dharmaratibhyaḥ
|
Genitivo |
धर्मरतेः
dharmarateḥ
|
धर्मरत्योः
dharmaratyoḥ
|
धर्मरतीनाम्
dharmaratīnām
|
Locativo |
धर्मरतौ
dharmaratau
|
धर्मरत्योः
dharmaratyoḥ
|
धर्मरतिषु
dharmaratiṣu
|