Sanskrit tools

Sanskrit declension


Declension of धर्मरहस्य dharmarahasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मरहस्यम् dharmarahasyam
धर्मरहस्ये dharmarahasye
धर्मरहस्यानि dharmarahasyāni
Vocative धर्मरहस्य dharmarahasya
धर्मरहस्ये dharmarahasye
धर्मरहस्यानि dharmarahasyāni
Accusative धर्मरहस्यम् dharmarahasyam
धर्मरहस्ये dharmarahasye
धर्मरहस्यानि dharmarahasyāni
Instrumental धर्मरहस्येन dharmarahasyena
धर्मरहस्याभ्याम् dharmarahasyābhyām
धर्मरहस्यैः dharmarahasyaiḥ
Dative धर्मरहस्याय dharmarahasyāya
धर्मरहस्याभ्याम् dharmarahasyābhyām
धर्मरहस्येभ्यः dharmarahasyebhyaḥ
Ablative धर्मरहस्यात् dharmarahasyāt
धर्मरहस्याभ्याम् dharmarahasyābhyām
धर्मरहस्येभ्यः dharmarahasyebhyaḥ
Genitive धर्मरहस्यस्य dharmarahasyasya
धर्मरहस्ययोः dharmarahasyayoḥ
धर्मरहस्यानाम् dharmarahasyānām
Locative धर्मरहस्ये dharmarahasye
धर्मरहस्ययोः dharmarahasyayoḥ
धर्मरहस्येषु dharmarahasyeṣu