| Singular | Dual | Plural |
Nominativo |
धर्मरहस्यम्
dharmarahasyam
|
धर्मरहस्ये
dharmarahasye
|
धर्मरहस्यानि
dharmarahasyāni
|
Vocativo |
धर्मरहस्य
dharmarahasya
|
धर्मरहस्ये
dharmarahasye
|
धर्मरहस्यानि
dharmarahasyāni
|
Acusativo |
धर्मरहस्यम्
dharmarahasyam
|
धर्मरहस्ये
dharmarahasye
|
धर्मरहस्यानि
dharmarahasyāni
|
Instrumental |
धर्मरहस्येन
dharmarahasyena
|
धर्मरहस्याभ्याम्
dharmarahasyābhyām
|
धर्मरहस्यैः
dharmarahasyaiḥ
|
Dativo |
धर्मरहस्याय
dharmarahasyāya
|
धर्मरहस्याभ्याम्
dharmarahasyābhyām
|
धर्मरहस्येभ्यः
dharmarahasyebhyaḥ
|
Ablativo |
धर्मरहस्यात्
dharmarahasyāt
|
धर्मरहस्याभ्याम्
dharmarahasyābhyām
|
धर्मरहस्येभ्यः
dharmarahasyebhyaḥ
|
Genitivo |
धर्मरहस्यस्य
dharmarahasyasya
|
धर्मरहस्ययोः
dharmarahasyayoḥ
|
धर्मरहस्यानाम्
dharmarahasyānām
|
Locativo |
धर्मरहस्ये
dharmarahasye
|
धर्मरहस्ययोः
dharmarahasyayoḥ
|
धर्मरहस्येषु
dharmarahasyeṣu
|