Singular | Dual | Plural | |
Nominative |
धर्मराट्
dharmarāṭ |
धर्मराजौ
dharmarājau |
धर्मराजः
dharmarājaḥ |
Vocative |
धर्मराट्
dharmarāṭ |
धर्मराजौ
dharmarājau |
धर्मराजः
dharmarājaḥ |
Accusative |
धर्मराजम्
dharmarājam |
धर्मराजौ
dharmarājau |
धर्मराजः
dharmarājaḥ |
Instrumental |
धर्मराजा
dharmarājā |
धर्मराड्भ्याम्
dharmarāḍbhyām |
धर्मराड्भिः
dharmarāḍbhiḥ |
Dative |
धर्मराजे
dharmarāje |
धर्मराड्भ्याम्
dharmarāḍbhyām |
धर्मराड्भ्यः
dharmarāḍbhyaḥ |
Ablative |
धर्मराजः
dharmarājaḥ |
धर्मराड्भ्याम्
dharmarāḍbhyām |
धर्मराड्भ्यः
dharmarāḍbhyaḥ |
Genitive |
धर्मराजः
dharmarājaḥ |
धर्मराजोः
dharmarājoḥ |
धर्मराजाम्
dharmarājām |
Locative |
धर्मराजि
dharmarāji |
धर्मराजोः
dharmarājoḥ |
धर्मराट्सु
dharmarāṭsu धर्मराट्त्सु dharmarāṭtsu |