Sanskrit tools

Sanskrit declension


Declension of धर्मराज् dharmarāj, m.

Reference(s): Müller p. 68, §162 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative धर्मराट् dharmarāṭ
धर्मराजौ dharmarājau
धर्मराजः dharmarājaḥ
Vocative धर्मराट् dharmarāṭ
धर्मराजौ dharmarājau
धर्मराजः dharmarājaḥ
Accusative धर्मराजम् dharmarājam
धर्मराजौ dharmarājau
धर्मराजः dharmarājaḥ
Instrumental धर्मराजा dharmarājā
धर्मराड्भ्याम् dharmarāḍbhyām
धर्मराड्भिः dharmarāḍbhiḥ
Dative धर्मराजे dharmarāje
धर्मराड्भ्याम् dharmarāḍbhyām
धर्मराड्भ्यः dharmarāḍbhyaḥ
Ablative धर्मराजः dharmarājaḥ
धर्मराड्भ्याम् dharmarāḍbhyām
धर्मराड्भ्यः dharmarāḍbhyaḥ
Genitive धर्मराजः dharmarājaḥ
धर्मराजोः dharmarājoḥ
धर्मराजाम् dharmarājām
Locative धर्मराजि dharmarāji
धर्मराजोः dharmarājoḥ
धर्मराट्सु dharmarāṭsu
धर्मराट्त्सु dharmarāṭtsu