Singular | Dual | Plural | |
Nominativo |
धर्मराट्
dharmarāṭ |
धर्मराजौ
dharmarājau |
धर्मराजः
dharmarājaḥ |
Vocativo |
धर्मराट्
dharmarāṭ |
धर्मराजौ
dharmarājau |
धर्मराजः
dharmarājaḥ |
Acusativo |
धर्मराजम्
dharmarājam |
धर्मराजौ
dharmarājau |
धर्मराजः
dharmarājaḥ |
Instrumental |
धर्मराजा
dharmarājā |
धर्मराड्भ्याम्
dharmarāḍbhyām |
धर्मराड्भिः
dharmarāḍbhiḥ |
Dativo |
धर्मराजे
dharmarāje |
धर्मराड्भ्याम्
dharmarāḍbhyām |
धर्मराड्भ्यः
dharmarāḍbhyaḥ |
Ablativo |
धर्मराजः
dharmarājaḥ |
धर्मराड्भ्याम्
dharmarāḍbhyām |
धर्मराड्भ्यः
dharmarāḍbhyaḥ |
Genitivo |
धर्मराजः
dharmarājaḥ |
धर्मराजोः
dharmarājoḥ |
धर्मराजाम्
dharmarājām |
Locativo |
धर्मराजि
dharmarāji |
धर्मराजोः
dharmarājoḥ |
धर्मराट्सु
dharmarāṭsu धर्मराट्त्सु dharmarāṭtsu |