Sanskrit tools

Sanskrit declension


Declension of धर्मराज dharmarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मराजः dharmarājaḥ
धर्मराजौ dharmarājau
धर्मराजाः dharmarājāḥ
Vocative धर्मराज dharmarāja
धर्मराजौ dharmarājau
धर्मराजाः dharmarājāḥ
Accusative धर्मराजम् dharmarājam
धर्मराजौ dharmarājau
धर्मराजान् dharmarājān
Instrumental धर्मराजेन dharmarājena
धर्मराजाभ्याम् dharmarājābhyām
धर्मराजैः dharmarājaiḥ
Dative धर्मराजाय dharmarājāya
धर्मराजाभ्याम् dharmarājābhyām
धर्मराजेभ्यः dharmarājebhyaḥ
Ablative धर्मराजात् dharmarājāt
धर्मराजाभ्याम् dharmarājābhyām
धर्मराजेभ्यः dharmarājebhyaḥ
Genitive धर्मराजस्य dharmarājasya
धर्मराजयोः dharmarājayoḥ
धर्मराजानाम् dharmarājānām
Locative धर्मराजे dharmarāje
धर्मराजयोः dharmarājayoḥ
धर्मराजेषु dharmarājeṣu