| Singular | Dual | Plural |
Nominative |
धर्मराजः
dharmarājaḥ
|
धर्मराजौ
dharmarājau
|
धर्मराजाः
dharmarājāḥ
|
Vocative |
धर्मराज
dharmarāja
|
धर्मराजौ
dharmarājau
|
धर्मराजाः
dharmarājāḥ
|
Accusative |
धर्मराजम्
dharmarājam
|
धर्मराजौ
dharmarājau
|
धर्मराजान्
dharmarājān
|
Instrumental |
धर्मराजेन
dharmarājena
|
धर्मराजाभ्याम्
dharmarājābhyām
|
धर्मराजैः
dharmarājaiḥ
|
Dative |
धर्मराजाय
dharmarājāya
|
धर्मराजाभ्याम्
dharmarājābhyām
|
धर्मराजेभ्यः
dharmarājebhyaḥ
|
Ablative |
धर्मराजात्
dharmarājāt
|
धर्मराजाभ्याम्
dharmarājābhyām
|
धर्मराजेभ्यः
dharmarājebhyaḥ
|
Genitive |
धर्मराजस्य
dharmarājasya
|
धर्मराजयोः
dharmarājayoḥ
|
धर्मराजानाम्
dharmarājānām
|
Locative |
धर्मराजे
dharmarāje
|
धर्मराजयोः
dharmarājayoḥ
|
धर्मराजेषु
dharmarājeṣu
|