| Singular | Dual | Plural |
Nominativo |
धर्मराजः
dharmarājaḥ
|
धर्मराजौ
dharmarājau
|
धर्मराजाः
dharmarājāḥ
|
Vocativo |
धर्मराज
dharmarāja
|
धर्मराजौ
dharmarājau
|
धर्मराजाः
dharmarājāḥ
|
Acusativo |
धर्मराजम्
dharmarājam
|
धर्मराजौ
dharmarājau
|
धर्मराजान्
dharmarājān
|
Instrumental |
धर्मराजेन
dharmarājena
|
धर्मराजाभ्याम्
dharmarājābhyām
|
धर्मराजैः
dharmarājaiḥ
|
Dativo |
धर्मराजाय
dharmarājāya
|
धर्मराजाभ्याम्
dharmarājābhyām
|
धर्मराजेभ्यः
dharmarājebhyaḥ
|
Ablativo |
धर्मराजात्
dharmarājāt
|
धर्मराजाभ्याम्
dharmarājābhyām
|
धर्मराजेभ्यः
dharmarājebhyaḥ
|
Genitivo |
धर्मराजस्य
dharmarājasya
|
धर्मराजयोः
dharmarājayoḥ
|
धर्मराजानाम्
dharmarājānām
|
Locativo |
धर्मराजे
dharmarāje
|
धर्मराजयोः
dharmarājayoḥ
|
धर्मराजेषु
dharmarājeṣu
|