| Singular | Dual | Plural |
Nominative |
धर्मरोधिनी
dharmarodhinī
|
धर्मरोधिन्यौ
dharmarodhinyau
|
धर्मरोधिन्यः
dharmarodhinyaḥ
|
Vocative |
धर्मरोधिनि
dharmarodhini
|
धर्मरोधिन्यौ
dharmarodhinyau
|
धर्मरोधिन्यः
dharmarodhinyaḥ
|
Accusative |
धर्मरोधिनीम्
dharmarodhinīm
|
धर्मरोधिन्यौ
dharmarodhinyau
|
धर्मरोधिनीः
dharmarodhinīḥ
|
Instrumental |
धर्मरोधिन्या
dharmarodhinyā
|
धर्मरोधिनीभ्याम्
dharmarodhinībhyām
|
धर्मरोधिनीभिः
dharmarodhinībhiḥ
|
Dative |
धर्मरोधिन्यै
dharmarodhinyai
|
धर्मरोधिनीभ्याम्
dharmarodhinībhyām
|
धर्मरोधिनीभ्यः
dharmarodhinībhyaḥ
|
Ablative |
धर्मरोधिन्याः
dharmarodhinyāḥ
|
धर्मरोधिनीभ्याम्
dharmarodhinībhyām
|
धर्मरोधिनीभ्यः
dharmarodhinībhyaḥ
|
Genitive |
धर्मरोधिन्याः
dharmarodhinyāḥ
|
धर्मरोधिन्योः
dharmarodhinyoḥ
|
धर्मरोधिनीनाम्
dharmarodhinīnām
|
Locative |
धर्मरोधिन्याम्
dharmarodhinyām
|
धर्मरोधिन्योः
dharmarodhinyoḥ
|
धर्मरोधिनीषु
dharmarodhinīṣu
|