Sanskrit tools

Sanskrit declension


Declension of धर्मलक्षण dharmalakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मलक्षणम् dharmalakṣaṇam
धर्मलक्षणे dharmalakṣaṇe
धर्मलक्षणानि dharmalakṣaṇāni
Vocative धर्मलक्षण dharmalakṣaṇa
धर्मलक्षणे dharmalakṣaṇe
धर्मलक्षणानि dharmalakṣaṇāni
Accusative धर्मलक्षणम् dharmalakṣaṇam
धर्मलक्षणे dharmalakṣaṇe
धर्मलक्षणानि dharmalakṣaṇāni
Instrumental धर्मलक्षणेन dharmalakṣaṇena
धर्मलक्षणाभ्याम् dharmalakṣaṇābhyām
धर्मलक्षणैः dharmalakṣaṇaiḥ
Dative धर्मलक्षणाय dharmalakṣaṇāya
धर्मलक्षणाभ्याम् dharmalakṣaṇābhyām
धर्मलक्षणेभ्यः dharmalakṣaṇebhyaḥ
Ablative धर्मलक्षणात् dharmalakṣaṇāt
धर्मलक्षणाभ्याम् dharmalakṣaṇābhyām
धर्मलक्षणेभ्यः dharmalakṣaṇebhyaḥ
Genitive धर्मलक्षणस्य dharmalakṣaṇasya
धर्मलक्षणयोः dharmalakṣaṇayoḥ
धर्मलक्षणानाम् dharmalakṣaṇānām
Locative धर्मलक्षणे dharmalakṣaṇe
धर्मलक्षणयोः dharmalakṣaṇayoḥ
धर्मलक्षणेषु dharmalakṣaṇeṣu