| Singular | Dual | Plural |
Nominativo |
धर्मलक्षणम्
dharmalakṣaṇam
|
धर्मलक्षणे
dharmalakṣaṇe
|
धर्मलक्षणानि
dharmalakṣaṇāni
|
Vocativo |
धर्मलक्षण
dharmalakṣaṇa
|
धर्मलक्षणे
dharmalakṣaṇe
|
धर्मलक्षणानि
dharmalakṣaṇāni
|
Acusativo |
धर्मलक्षणम्
dharmalakṣaṇam
|
धर्मलक्षणे
dharmalakṣaṇe
|
धर्मलक्षणानि
dharmalakṣaṇāni
|
Instrumental |
धर्मलक्षणेन
dharmalakṣaṇena
|
धर्मलक्षणाभ्याम्
dharmalakṣaṇābhyām
|
धर्मलक्षणैः
dharmalakṣaṇaiḥ
|
Dativo |
धर्मलक्षणाय
dharmalakṣaṇāya
|
धर्मलक्षणाभ्याम्
dharmalakṣaṇābhyām
|
धर्मलक्षणेभ्यः
dharmalakṣaṇebhyaḥ
|
Ablativo |
धर्मलक्षणात्
dharmalakṣaṇāt
|
धर्मलक्षणाभ्याम्
dharmalakṣaṇābhyām
|
धर्मलक्षणेभ्यः
dharmalakṣaṇebhyaḥ
|
Genitivo |
धर्मलक्षणस्य
dharmalakṣaṇasya
|
धर्मलक्षणयोः
dharmalakṣaṇayoḥ
|
धर्मलक्षणानाम्
dharmalakṣaṇānām
|
Locativo |
धर्मलक्षणे
dharmalakṣaṇe
|
धर्मलक्षणयोः
dharmalakṣaṇayoḥ
|
धर्मलक्षणेषु
dharmalakṣaṇeṣu
|