| Singular | Dual | Plural |
Nominative |
धर्मवान्
dharmavān
|
धर्मवन्तौ
dharmavantau
|
धर्मवन्तः
dharmavantaḥ
|
Vocative |
धर्मवन्
dharmavan
|
धर्मवन्तौ
dharmavantau
|
धर्मवन्तः
dharmavantaḥ
|
Accusative |
धर्मवन्तम्
dharmavantam
|
धर्मवन्तौ
dharmavantau
|
धर्मवतः
dharmavataḥ
|
Instrumental |
धर्मवता
dharmavatā
|
धर्मवद्भ्याम्
dharmavadbhyām
|
धर्मवद्भिः
dharmavadbhiḥ
|
Dative |
धर्मवते
dharmavate
|
धर्मवद्भ्याम्
dharmavadbhyām
|
धर्मवद्भ्यः
dharmavadbhyaḥ
|
Ablative |
धर्मवतः
dharmavataḥ
|
धर्मवद्भ्याम्
dharmavadbhyām
|
धर्मवद्भ्यः
dharmavadbhyaḥ
|
Genitive |
धर्मवतः
dharmavataḥ
|
धर्मवतोः
dharmavatoḥ
|
धर्मवताम्
dharmavatām
|
Locative |
धर्मवति
dharmavati
|
धर्मवतोः
dharmavatoḥ
|
धर्मवत्सु
dharmavatsu
|