| Singular | Dual | Plural |
Nominativo |
धर्मवान्
dharmavān
|
धर्मवन्तौ
dharmavantau
|
धर्मवन्तः
dharmavantaḥ
|
Vocativo |
धर्मवन्
dharmavan
|
धर्मवन्तौ
dharmavantau
|
धर्मवन्तः
dharmavantaḥ
|
Acusativo |
धर्मवन्तम्
dharmavantam
|
धर्मवन्तौ
dharmavantau
|
धर्मवतः
dharmavataḥ
|
Instrumental |
धर्मवता
dharmavatā
|
धर्मवद्भ्याम्
dharmavadbhyām
|
धर्मवद्भिः
dharmavadbhiḥ
|
Dativo |
धर्मवते
dharmavate
|
धर्मवद्भ्याम्
dharmavadbhyām
|
धर्मवद्भ्यः
dharmavadbhyaḥ
|
Ablativo |
धर्मवतः
dharmavataḥ
|
धर्मवद्भ्याम्
dharmavadbhyām
|
धर्मवद्भ्यः
dharmavadbhyaḥ
|
Genitivo |
धर्मवतः
dharmavataḥ
|
धर्मवतोः
dharmavatoḥ
|
धर्मवताम्
dharmavatām
|
Locativo |
धर्मवति
dharmavati
|
धर्मवतोः
dharmavatoḥ
|
धर्मवत्सु
dharmavatsu
|