Singular | Dual | Plural | |
Nominative |
धर्मवर्म
dharmavarma |
धर्मवर्मणी
dharmavarmaṇī |
धर्मवर्माणि
dharmavarmāṇi |
Vocative |
धर्मवर्म
dharmavarma धर्मवर्मन् dharmavarman |
धर्मवर्मणी
dharmavarmaṇī |
धर्मवर्माणि
dharmavarmāṇi |
Accusative |
धर्मवर्म
dharmavarma |
धर्मवर्मणी
dharmavarmaṇī |
धर्मवर्माणि
dharmavarmāṇi |
Instrumental |
धर्मवर्मणा
dharmavarmaṇā |
धर्मवर्मभ्याम्
dharmavarmabhyām |
धर्मवर्मभिः
dharmavarmabhiḥ |
Dative |
धर्मवर्मणे
dharmavarmaṇe |
धर्मवर्मभ्याम्
dharmavarmabhyām |
धर्मवर्मभ्यः
dharmavarmabhyaḥ |
Ablative |
धर्मवर्मणः
dharmavarmaṇaḥ |
धर्मवर्मभ्याम्
dharmavarmabhyām |
धर्मवर्मभ्यः
dharmavarmabhyaḥ |
Genitive |
धर्मवर्मणः
dharmavarmaṇaḥ |
धर्मवर्मणोः
dharmavarmaṇoḥ |
धर्मवर्मणाम्
dharmavarmaṇām |
Locative |
धर्मवर्मणि
dharmavarmaṇi |
धर्मवर्मणोः
dharmavarmaṇoḥ |
धर्मवर्मसु
dharmavarmasu |