Singular | Dual | Plural | |
Nominativo |
धर्मवर्म
dharmavarma |
धर्मवर्मणी
dharmavarmaṇī |
धर्मवर्माणि
dharmavarmāṇi |
Vocativo |
धर्मवर्म
dharmavarma धर्मवर्मन् dharmavarman |
धर्मवर्मणी
dharmavarmaṇī |
धर्मवर्माणि
dharmavarmāṇi |
Acusativo |
धर्मवर्म
dharmavarma |
धर्मवर्मणी
dharmavarmaṇī |
धर्मवर्माणि
dharmavarmāṇi |
Instrumental |
धर्मवर्मणा
dharmavarmaṇā |
धर्मवर्मभ्याम्
dharmavarmabhyām |
धर्मवर्मभिः
dharmavarmabhiḥ |
Dativo |
धर्मवर्मणे
dharmavarmaṇe |
धर्मवर्मभ्याम्
dharmavarmabhyām |
धर्मवर्मभ्यः
dharmavarmabhyaḥ |
Ablativo |
धर्मवर्मणः
dharmavarmaṇaḥ |
धर्मवर्मभ्याम्
dharmavarmabhyām |
धर्मवर्मभ्यः
dharmavarmabhyaḥ |
Genitivo |
धर्मवर्मणः
dharmavarmaṇaḥ |
धर्मवर्मणोः
dharmavarmaṇoḥ |
धर्मवर्मणाम्
dharmavarmaṇām |
Locativo |
धर्मवर्मणि
dharmavarmaṇi |
धर्मवर्मणोः
dharmavarmaṇoḥ |
धर्मवर्मसु
dharmavarmasu |