Sanskrit tools

Sanskrit declension


Declension of धर्मवाणिज्यक dharmavāṇijyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवाणिज्यकः dharmavāṇijyakaḥ
धर्मवाणिज्यकौ dharmavāṇijyakau
धर्मवाणिज्यकाः dharmavāṇijyakāḥ
Vocative धर्मवाणिज्यक dharmavāṇijyaka
धर्मवाणिज्यकौ dharmavāṇijyakau
धर्मवाणिज्यकाः dharmavāṇijyakāḥ
Accusative धर्मवाणिज्यकम् dharmavāṇijyakam
धर्मवाणिज्यकौ dharmavāṇijyakau
धर्मवाणिज्यकान् dharmavāṇijyakān
Instrumental धर्मवाणिज्यकेन dharmavāṇijyakena
धर्मवाणिज्यकाभ्याम् dharmavāṇijyakābhyām
धर्मवाणिज्यकैः dharmavāṇijyakaiḥ
Dative धर्मवाणिज्यकाय dharmavāṇijyakāya
धर्मवाणिज्यकाभ्याम् dharmavāṇijyakābhyām
धर्मवाणिज्यकेभ्यः dharmavāṇijyakebhyaḥ
Ablative धर्मवाणिज्यकात् dharmavāṇijyakāt
धर्मवाणिज्यकाभ्याम् dharmavāṇijyakābhyām
धर्मवाणिज्यकेभ्यः dharmavāṇijyakebhyaḥ
Genitive धर्मवाणिज्यकस्य dharmavāṇijyakasya
धर्मवाणिज्यकयोः dharmavāṇijyakayoḥ
धर्मवाणिज्यकानाम् dharmavāṇijyakānām
Locative धर्मवाणिज्यके dharmavāṇijyake
धर्मवाणिज्यकयोः dharmavāṇijyakayoḥ
धर्मवाणिज्यकेषु dharmavāṇijyakeṣu