| Singular | Dual | Plural |
Nominativo |
धर्मवाणिज्यकः
dharmavāṇijyakaḥ
|
धर्मवाणिज्यकौ
dharmavāṇijyakau
|
धर्मवाणिज्यकाः
dharmavāṇijyakāḥ
|
Vocativo |
धर्मवाणिज्यक
dharmavāṇijyaka
|
धर्मवाणिज्यकौ
dharmavāṇijyakau
|
धर्मवाणिज्यकाः
dharmavāṇijyakāḥ
|
Acusativo |
धर्मवाणिज्यकम्
dharmavāṇijyakam
|
धर्मवाणिज्यकौ
dharmavāṇijyakau
|
धर्मवाणिज्यकान्
dharmavāṇijyakān
|
Instrumental |
धर्मवाणिज्यकेन
dharmavāṇijyakena
|
धर्मवाणिज्यकाभ्याम्
dharmavāṇijyakābhyām
|
धर्मवाणिज्यकैः
dharmavāṇijyakaiḥ
|
Dativo |
धर्मवाणिज्यकाय
dharmavāṇijyakāya
|
धर्मवाणिज्यकाभ्याम्
dharmavāṇijyakābhyām
|
धर्मवाणिज्यकेभ्यः
dharmavāṇijyakebhyaḥ
|
Ablativo |
धर्मवाणिज्यकात्
dharmavāṇijyakāt
|
धर्मवाणिज्यकाभ्याम्
dharmavāṇijyakābhyām
|
धर्मवाणिज्यकेभ्यः
dharmavāṇijyakebhyaḥ
|
Genitivo |
धर्मवाणिज्यकस्य
dharmavāṇijyakasya
|
धर्मवाणिज्यकयोः
dharmavāṇijyakayoḥ
|
धर्मवाणिज्यकानाम्
dharmavāṇijyakānām
|
Locativo |
धर्मवाणिज्यके
dharmavāṇijyake
|
धर्मवाणिज्यकयोः
dharmavāṇijyakayoḥ
|
धर्मवाणिज्यकेषु
dharmavāṇijyakeṣu
|