Sanskrit tools

Sanskrit declension


Declension of धर्मवाहन dharmavāhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवाहनः dharmavāhanaḥ
धर्मवाहनौ dharmavāhanau
धर्मवाहनाः dharmavāhanāḥ
Vocative धर्मवाहन dharmavāhana
धर्मवाहनौ dharmavāhanau
धर्मवाहनाः dharmavāhanāḥ
Accusative धर्मवाहनम् dharmavāhanam
धर्मवाहनौ dharmavāhanau
धर्मवाहनान् dharmavāhanān
Instrumental धर्मवाहनेन dharmavāhanena
धर्मवाहनाभ्याम् dharmavāhanābhyām
धर्मवाहनैः dharmavāhanaiḥ
Dative धर्मवाहनाय dharmavāhanāya
धर्मवाहनाभ्याम् dharmavāhanābhyām
धर्मवाहनेभ्यः dharmavāhanebhyaḥ
Ablative धर्मवाहनात् dharmavāhanāt
धर्मवाहनाभ्याम् dharmavāhanābhyām
धर्मवाहनेभ्यः dharmavāhanebhyaḥ
Genitive धर्मवाहनस्य dharmavāhanasya
धर्मवाहनयोः dharmavāhanayoḥ
धर्मवाहनानाम् dharmavāhanānām
Locative धर्मवाहने dharmavāhane
धर्मवाहनयोः dharmavāhanayoḥ
धर्मवाहनेषु dharmavāhaneṣu