| Singular | Dual | Plural |
Nominativo |
धर्मवाहनः
dharmavāhanaḥ
|
धर्मवाहनौ
dharmavāhanau
|
धर्मवाहनाः
dharmavāhanāḥ
|
Vocativo |
धर्मवाहन
dharmavāhana
|
धर्मवाहनौ
dharmavāhanau
|
धर्मवाहनाः
dharmavāhanāḥ
|
Acusativo |
धर्मवाहनम्
dharmavāhanam
|
धर्मवाहनौ
dharmavāhanau
|
धर्मवाहनान्
dharmavāhanān
|
Instrumental |
धर्मवाहनेन
dharmavāhanena
|
धर्मवाहनाभ्याम्
dharmavāhanābhyām
|
धर्मवाहनैः
dharmavāhanaiḥ
|
Dativo |
धर्मवाहनाय
dharmavāhanāya
|
धर्मवाहनाभ्याम्
dharmavāhanābhyām
|
धर्मवाहनेभ्यः
dharmavāhanebhyaḥ
|
Ablativo |
धर्मवाहनात्
dharmavāhanāt
|
धर्मवाहनाभ्याम्
dharmavāhanābhyām
|
धर्मवाहनेभ्यः
dharmavāhanebhyaḥ
|
Genitivo |
धर्मवाहनस्य
dharmavāhanasya
|
धर्मवाहनयोः
dharmavāhanayoḥ
|
धर्मवाहनानाम्
dharmavāhanānām
|
Locativo |
धर्मवाहने
dharmavāhane
|
धर्मवाहनयोः
dharmavāhanayoḥ
|
धर्मवाहनेषु
dharmavāhaneṣu
|