Sanskrit tools

Sanskrit declension


Declension of धर्मविचारसंग्रह dharmavicārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविचारसंग्रहः dharmavicārasaṁgrahaḥ
धर्मविचारसंग्रहौ dharmavicārasaṁgrahau
धर्मविचारसंग्रहाः dharmavicārasaṁgrahāḥ
Vocative धर्मविचारसंग्रह dharmavicārasaṁgraha
धर्मविचारसंग्रहौ dharmavicārasaṁgrahau
धर्मविचारसंग्रहाः dharmavicārasaṁgrahāḥ
Accusative धर्मविचारसंग्रहम् dharmavicārasaṁgraham
धर्मविचारसंग्रहौ dharmavicārasaṁgrahau
धर्मविचारसंग्रहान् dharmavicārasaṁgrahān
Instrumental धर्मविचारसंग्रहेण dharmavicārasaṁgraheṇa
धर्मविचारसंग्रहाभ्याम् dharmavicārasaṁgrahābhyām
धर्मविचारसंग्रहैः dharmavicārasaṁgrahaiḥ
Dative धर्मविचारसंग्रहाय dharmavicārasaṁgrahāya
धर्मविचारसंग्रहाभ्याम् dharmavicārasaṁgrahābhyām
धर्मविचारसंग्रहेभ्यः dharmavicārasaṁgrahebhyaḥ
Ablative धर्मविचारसंग्रहात् dharmavicārasaṁgrahāt
धर्मविचारसंग्रहाभ्याम् dharmavicārasaṁgrahābhyām
धर्मविचारसंग्रहेभ्यः dharmavicārasaṁgrahebhyaḥ
Genitive धर्मविचारसंग्रहस्य dharmavicārasaṁgrahasya
धर्मविचारसंग्रहयोः dharmavicārasaṁgrahayoḥ
धर्मविचारसंग्रहाणाम् dharmavicārasaṁgrahāṇām
Locative धर्मविचारसंग्रहे dharmavicārasaṁgrahe
धर्मविचारसंग्रहयोः dharmavicārasaṁgrahayoḥ
धर्मविचारसंग्रहेषु dharmavicārasaṁgraheṣu