| Singular | Dual | Plural |
Nominativo |
धर्मविचारसंग्रहः
dharmavicārasaṁgrahaḥ
|
धर्मविचारसंग्रहौ
dharmavicārasaṁgrahau
|
धर्मविचारसंग्रहाः
dharmavicārasaṁgrahāḥ
|
Vocativo |
धर्मविचारसंग्रह
dharmavicārasaṁgraha
|
धर्मविचारसंग्रहौ
dharmavicārasaṁgrahau
|
धर्मविचारसंग्रहाः
dharmavicārasaṁgrahāḥ
|
Acusativo |
धर्मविचारसंग्रहम्
dharmavicārasaṁgraham
|
धर्मविचारसंग्रहौ
dharmavicārasaṁgrahau
|
धर्मविचारसंग्रहान्
dharmavicārasaṁgrahān
|
Instrumental |
धर्मविचारसंग्रहेण
dharmavicārasaṁgraheṇa
|
धर्मविचारसंग्रहाभ्याम्
dharmavicārasaṁgrahābhyām
|
धर्मविचारसंग्रहैः
dharmavicārasaṁgrahaiḥ
|
Dativo |
धर्मविचारसंग्रहाय
dharmavicārasaṁgrahāya
|
धर्मविचारसंग्रहाभ्याम्
dharmavicārasaṁgrahābhyām
|
धर्मविचारसंग्रहेभ्यः
dharmavicārasaṁgrahebhyaḥ
|
Ablativo |
धर्मविचारसंग्रहात्
dharmavicārasaṁgrahāt
|
धर्मविचारसंग्रहाभ्याम्
dharmavicārasaṁgrahābhyām
|
धर्मविचारसंग्रहेभ्यः
dharmavicārasaṁgrahebhyaḥ
|
Genitivo |
धर्मविचारसंग्रहस्य
dharmavicārasaṁgrahasya
|
धर्मविचारसंग्रहयोः
dharmavicārasaṁgrahayoḥ
|
धर्मविचारसंग्रहाणाम्
dharmavicārasaṁgrahāṇām
|
Locativo |
धर्मविचारसंग्रहे
dharmavicārasaṁgrahe
|
धर्मविचारसंग्रहयोः
dharmavicārasaṁgrahayoḥ
|
धर्मविचारसंग्रहेषु
dharmavicārasaṁgraheṣu
|