Sanskrit tools

Sanskrit declension


Declension of धर्मविधर्मन् dharmavidharman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative धर्मविधर्म dharmavidharma
धर्मविधर्मणी dharmavidharmaṇī
धर्मविधर्माणि dharmavidharmāṇi
Vocative धर्मविधर्म dharmavidharma
धर्मविधर्मन् dharmavidharman
धर्मविधर्मणी dharmavidharmaṇī
धर्मविधर्माणि dharmavidharmāṇi
Accusative धर्मविधर्म dharmavidharma
धर्मविधर्मणी dharmavidharmaṇī
धर्मविधर्माणि dharmavidharmāṇi
Instrumental धर्मविधर्मणा dharmavidharmaṇā
धर्मविधर्मभ्याम् dharmavidharmabhyām
धर्मविधर्मभिः dharmavidharmabhiḥ
Dative धर्मविधर्मणे dharmavidharmaṇe
धर्मविधर्मभ्याम् dharmavidharmabhyām
धर्मविधर्मभ्यः dharmavidharmabhyaḥ
Ablative धर्मविधर्मणः dharmavidharmaṇaḥ
धर्मविधर्मभ्याम् dharmavidharmabhyām
धर्मविधर्मभ्यः dharmavidharmabhyaḥ
Genitive धर्मविधर्मणः dharmavidharmaṇaḥ
धर्मविधर्मणोः dharmavidharmaṇoḥ
धर्मविधर्मणाम् dharmavidharmaṇām
Locative धर्मविधर्मणि dharmavidharmaṇi
धर्मविधर्मणोः dharmavidharmaṇoḥ
धर्मविधर्मसु dharmavidharmasu