Singular | Dual | Plural | |
Nominativo |
धर्मविधर्म
dharmavidharma |
धर्मविधर्मणी
dharmavidharmaṇī |
धर्मविधर्माणि
dharmavidharmāṇi |
Vocativo |
धर्मविधर्म
dharmavidharma धर्मविधर्मन् dharmavidharman |
धर्मविधर्मणी
dharmavidharmaṇī |
धर्मविधर्माणि
dharmavidharmāṇi |
Acusativo |
धर्मविधर्म
dharmavidharma |
धर्मविधर्मणी
dharmavidharmaṇī |
धर्मविधर्माणि
dharmavidharmāṇi |
Instrumental |
धर्मविधर्मणा
dharmavidharmaṇā |
धर्मविधर्मभ्याम्
dharmavidharmabhyām |
धर्मविधर्मभिः
dharmavidharmabhiḥ |
Dativo |
धर्मविधर्मणे
dharmavidharmaṇe |
धर्मविधर्मभ्याम्
dharmavidharmabhyām |
धर्मविधर्मभ्यः
dharmavidharmabhyaḥ |
Ablativo |
धर्मविधर्मणः
dharmavidharmaṇaḥ |
धर्मविधर्मभ्याम्
dharmavidharmabhyām |
धर्मविधर्मभ्यः
dharmavidharmabhyaḥ |
Genitivo |
धर्मविधर्मणः
dharmavidharmaṇaḥ |
धर्मविधर्मणोः
dharmavidharmaṇoḥ |
धर्मविधर्मणाम्
dharmavidharmaṇām |
Locativo |
धर्मविधर्मणि
dharmavidharmaṇi |
धर्मविधर्मणोः
dharmavidharmaṇoḥ |
धर्मविधर्मसु
dharmavidharmasu |