| Singular | Dual | Plural |
Nominative |
धर्मविवरणम्
dharmavivaraṇam
|
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणानि
dharmavivaraṇāni
|
Vocative |
धर्मविवरण
dharmavivaraṇa
|
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणानि
dharmavivaraṇāni
|
Accusative |
धर्मविवरणम्
dharmavivaraṇam
|
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणानि
dharmavivaraṇāni
|
Instrumental |
धर्मविवरणेन
dharmavivaraṇena
|
धर्मविवरणाभ्याम्
dharmavivaraṇābhyām
|
धर्मविवरणैः
dharmavivaraṇaiḥ
|
Dative |
धर्मविवरणाय
dharmavivaraṇāya
|
धर्मविवरणाभ्याम्
dharmavivaraṇābhyām
|
धर्मविवरणेभ्यः
dharmavivaraṇebhyaḥ
|
Ablative |
धर्मविवरणात्
dharmavivaraṇāt
|
धर्मविवरणाभ्याम्
dharmavivaraṇābhyām
|
धर्मविवरणेभ्यः
dharmavivaraṇebhyaḥ
|
Genitive |
धर्मविवरणस्य
dharmavivaraṇasya
|
धर्मविवरणयोः
dharmavivaraṇayoḥ
|
धर्मविवरणानाम्
dharmavivaraṇānām
|
Locative |
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणयोः
dharmavivaraṇayoḥ
|
धर्मविवरणेषु
dharmavivaraṇeṣu
|