| Singular | Dual | Plural |
Nominativo |
धर्मविवरणम्
dharmavivaraṇam
|
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणानि
dharmavivaraṇāni
|
Vocativo |
धर्मविवरण
dharmavivaraṇa
|
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणानि
dharmavivaraṇāni
|
Acusativo |
धर्मविवरणम्
dharmavivaraṇam
|
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणानि
dharmavivaraṇāni
|
Instrumental |
धर्मविवरणेन
dharmavivaraṇena
|
धर्मविवरणाभ्याम्
dharmavivaraṇābhyām
|
धर्मविवरणैः
dharmavivaraṇaiḥ
|
Dativo |
धर्मविवरणाय
dharmavivaraṇāya
|
धर्मविवरणाभ्याम्
dharmavivaraṇābhyām
|
धर्मविवरणेभ्यः
dharmavivaraṇebhyaḥ
|
Ablativo |
धर्मविवरणात्
dharmavivaraṇāt
|
धर्मविवरणाभ्याम्
dharmavivaraṇābhyām
|
धर्मविवरणेभ्यः
dharmavivaraṇebhyaḥ
|
Genitivo |
धर्मविवरणस्य
dharmavivaraṇasya
|
धर्मविवरणयोः
dharmavivaraṇayoḥ
|
धर्मविवरणानाम्
dharmavivaraṇānām
|
Locativo |
धर्मविवरणे
dharmavivaraṇe
|
धर्मविवरणयोः
dharmavivaraṇayoḥ
|
धर्मविवरणेषु
dharmavivaraṇeṣu
|