Sanskrit tools

Sanskrit declension


Declension of धर्मविवेक dharmaviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मविवेकः dharmavivekaḥ
धर्मविवेकौ dharmavivekau
धर्मविवेकाः dharmavivekāḥ
Vocative धर्मविवेक dharmaviveka
धर्मविवेकौ dharmavivekau
धर्मविवेकाः dharmavivekāḥ
Accusative धर्मविवेकम् dharmavivekam
धर्मविवेकौ dharmavivekau
धर्मविवेकान् dharmavivekān
Instrumental धर्मविवेकेण dharmavivekeṇa
धर्मविवेकाभ्याम् dharmavivekābhyām
धर्मविवेकैः dharmavivekaiḥ
Dative धर्मविवेकाय dharmavivekāya
धर्मविवेकाभ्याम् dharmavivekābhyām
धर्मविवेकेभ्यः dharmavivekebhyaḥ
Ablative धर्मविवेकात् dharmavivekāt
धर्मविवेकाभ्याम् dharmavivekābhyām
धर्मविवेकेभ्यः dharmavivekebhyaḥ
Genitive धर्मविवेकस्य dharmavivekasya
धर्मविवेकयोः dharmavivekayoḥ
धर्मविवेकाणाम् dharmavivekāṇām
Locative धर्मविवेके dharmaviveke
धर्मविवेकयोः dharmavivekayoḥ
धर्मविवेकेषु dharmavivekeṣu