| Singular | Dual | Plural |
Nominative |
धर्मविवेकः
dharmavivekaḥ
|
धर्मविवेकौ
dharmavivekau
|
धर्मविवेकाः
dharmavivekāḥ
|
Vocative |
धर्मविवेक
dharmaviveka
|
धर्मविवेकौ
dharmavivekau
|
धर्मविवेकाः
dharmavivekāḥ
|
Accusative |
धर्मविवेकम्
dharmavivekam
|
धर्मविवेकौ
dharmavivekau
|
धर्मविवेकान्
dharmavivekān
|
Instrumental |
धर्मविवेकेण
dharmavivekeṇa
|
धर्मविवेकाभ्याम्
dharmavivekābhyām
|
धर्मविवेकैः
dharmavivekaiḥ
|
Dative |
धर्मविवेकाय
dharmavivekāya
|
धर्मविवेकाभ्याम्
dharmavivekābhyām
|
धर्मविवेकेभ्यः
dharmavivekebhyaḥ
|
Ablative |
धर्मविवेकात्
dharmavivekāt
|
धर्मविवेकाभ्याम्
dharmavivekābhyām
|
धर्मविवेकेभ्यः
dharmavivekebhyaḥ
|
Genitive |
धर्मविवेकस्य
dharmavivekasya
|
धर्मविवेकयोः
dharmavivekayoḥ
|
धर्मविवेकाणाम्
dharmavivekāṇām
|
Locative |
धर्मविवेके
dharmaviveke
|
धर्मविवेकयोः
dharmavivekayoḥ
|
धर्मविवेकेषु
dharmavivekeṣu
|