| Singular | Dual | Plural |
Nominativo |
धर्मविवेकः
dharmavivekaḥ
|
धर्मविवेकौ
dharmavivekau
|
धर्मविवेकाः
dharmavivekāḥ
|
Vocativo |
धर्मविवेक
dharmaviveka
|
धर्मविवेकौ
dharmavivekau
|
धर्मविवेकाः
dharmavivekāḥ
|
Acusativo |
धर्मविवेकम्
dharmavivekam
|
धर्मविवेकौ
dharmavivekau
|
धर्मविवेकान्
dharmavivekān
|
Instrumental |
धर्मविवेकेण
dharmavivekeṇa
|
धर्मविवेकाभ्याम्
dharmavivekābhyām
|
धर्मविवेकैः
dharmavivekaiḥ
|
Dativo |
धर्मविवेकाय
dharmavivekāya
|
धर्मविवेकाभ्याम्
dharmavivekābhyām
|
धर्मविवेकेभ्यः
dharmavivekebhyaḥ
|
Ablativo |
धर्मविवेकात्
dharmavivekāt
|
धर्मविवेकाभ्याम्
dharmavivekābhyām
|
धर्मविवेकेभ्यः
dharmavivekebhyaḥ
|
Genitivo |
धर्मविवेकस्य
dharmavivekasya
|
धर्मविवेकयोः
dharmavivekayoḥ
|
धर्मविवेकाणाम्
dharmavivekāṇām
|
Locativo |
धर्मविवेके
dharmaviveke
|
धर्मविवेकयोः
dharmavivekayoḥ
|
धर्मविवेकेषु
dharmavivekeṣu
|