| Singular | Dual | Plural |
Nominative |
धर्मवैतंसिकः
dharmavaitaṁsikaḥ
|
धर्मवैतंसिकौ
dharmavaitaṁsikau
|
धर्मवैतंसिकाः
dharmavaitaṁsikāḥ
|
Vocative |
धर्मवैतंसिक
dharmavaitaṁsika
|
धर्मवैतंसिकौ
dharmavaitaṁsikau
|
धर्मवैतंसिकाः
dharmavaitaṁsikāḥ
|
Accusative |
धर्मवैतंसिकम्
dharmavaitaṁsikam
|
धर्मवैतंसिकौ
dharmavaitaṁsikau
|
धर्मवैतंसिकान्
dharmavaitaṁsikān
|
Instrumental |
धर्मवैतंसिकेन
dharmavaitaṁsikena
|
धर्मवैतंसिकाभ्याम्
dharmavaitaṁsikābhyām
|
धर्मवैतंसिकैः
dharmavaitaṁsikaiḥ
|
Dative |
धर्मवैतंसिकाय
dharmavaitaṁsikāya
|
धर्मवैतंसिकाभ्याम्
dharmavaitaṁsikābhyām
|
धर्मवैतंसिकेभ्यः
dharmavaitaṁsikebhyaḥ
|
Ablative |
धर्मवैतंसिकात्
dharmavaitaṁsikāt
|
धर्मवैतंसिकाभ्याम्
dharmavaitaṁsikābhyām
|
धर्मवैतंसिकेभ्यः
dharmavaitaṁsikebhyaḥ
|
Genitive |
धर्मवैतंसिकस्य
dharmavaitaṁsikasya
|
धर्मवैतंसिकयोः
dharmavaitaṁsikayoḥ
|
धर्मवैतंसिकानाम्
dharmavaitaṁsikānām
|
Locative |
धर्मवैतंसिके
dharmavaitaṁsike
|
धर्मवैतंसिकयोः
dharmavaitaṁsikayoḥ
|
धर्मवैतंसिकेषु
dharmavaitaṁsikeṣu
|