Sanskrit tools

Sanskrit declension


Declension of धर्मवैतंसिक dharmavaitaṁsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवैतंसिकः dharmavaitaṁsikaḥ
धर्मवैतंसिकौ dharmavaitaṁsikau
धर्मवैतंसिकाः dharmavaitaṁsikāḥ
Vocative धर्मवैतंसिक dharmavaitaṁsika
धर्मवैतंसिकौ dharmavaitaṁsikau
धर्मवैतंसिकाः dharmavaitaṁsikāḥ
Accusative धर्मवैतंसिकम् dharmavaitaṁsikam
धर्मवैतंसिकौ dharmavaitaṁsikau
धर्मवैतंसिकान् dharmavaitaṁsikān
Instrumental धर्मवैतंसिकेन dharmavaitaṁsikena
धर्मवैतंसिकाभ्याम् dharmavaitaṁsikābhyām
धर्मवैतंसिकैः dharmavaitaṁsikaiḥ
Dative धर्मवैतंसिकाय dharmavaitaṁsikāya
धर्मवैतंसिकाभ्याम् dharmavaitaṁsikābhyām
धर्मवैतंसिकेभ्यः dharmavaitaṁsikebhyaḥ
Ablative धर्मवैतंसिकात् dharmavaitaṁsikāt
धर्मवैतंसिकाभ्याम् dharmavaitaṁsikābhyām
धर्मवैतंसिकेभ्यः dharmavaitaṁsikebhyaḥ
Genitive धर्मवैतंसिकस्य dharmavaitaṁsikasya
धर्मवैतंसिकयोः dharmavaitaṁsikayoḥ
धर्मवैतंसिकानाम् dharmavaitaṁsikānām
Locative धर्मवैतंसिके dharmavaitaṁsike
धर्मवैतंसिकयोः dharmavaitaṁsikayoḥ
धर्मवैतंसिकेषु dharmavaitaṁsikeṣu