Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मवैतंसिक dharmavaitaṁsika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मवैतंसिकः dharmavaitaṁsikaḥ
धर्मवैतंसिकौ dharmavaitaṁsikau
धर्मवैतंसिकाः dharmavaitaṁsikāḥ
Vocativo धर्मवैतंसिक dharmavaitaṁsika
धर्मवैतंसिकौ dharmavaitaṁsikau
धर्मवैतंसिकाः dharmavaitaṁsikāḥ
Acusativo धर्मवैतंसिकम् dharmavaitaṁsikam
धर्मवैतंसिकौ dharmavaitaṁsikau
धर्मवैतंसिकान् dharmavaitaṁsikān
Instrumental धर्मवैतंसिकेन dharmavaitaṁsikena
धर्मवैतंसिकाभ्याम् dharmavaitaṁsikābhyām
धर्मवैतंसिकैः dharmavaitaṁsikaiḥ
Dativo धर्मवैतंसिकाय dharmavaitaṁsikāya
धर्मवैतंसिकाभ्याम् dharmavaitaṁsikābhyām
धर्मवैतंसिकेभ्यः dharmavaitaṁsikebhyaḥ
Ablativo धर्मवैतंसिकात् dharmavaitaṁsikāt
धर्मवैतंसिकाभ्याम् dharmavaitaṁsikābhyām
धर्मवैतंसिकेभ्यः dharmavaitaṁsikebhyaḥ
Genitivo धर्मवैतंसिकस्य dharmavaitaṁsikasya
धर्मवैतंसिकयोः dharmavaitaṁsikayoḥ
धर्मवैतंसिकानाम् dharmavaitaṁsikānām
Locativo धर्मवैतंसिके dharmavaitaṁsike
धर्मवैतंसिकयोः dharmavaitaṁsikayoḥ
धर्मवैतंसिकेषु dharmavaitaṁsikeṣu