Sanskrit tools

Sanskrit declension


Declension of धर्मव्यवस्था dharmavyavasthā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मव्यवस्थाः dharmavyavasthāḥ
धर्मव्यवस्थौ dharmavyavasthau
धर्मव्यवस्थाः dharmavyavasthāḥ
Vocative धर्मव्यवस्थाः dharmavyavasthāḥ
धर्मव्यवस्थौ dharmavyavasthau
धर्मव्यवस्थाः dharmavyavasthāḥ
Accusative धर्मव्यवस्थाम् dharmavyavasthām
धर्मव्यवस्थौ dharmavyavasthau
धर्मव्यवस्थः dharmavyavasthaḥ
Instrumental धर्मव्यवस्था dharmavyavasthā
धर्मव्यवस्थाभ्याम् dharmavyavasthābhyām
धर्मव्यवस्थाभिः dharmavyavasthābhiḥ
Dative धर्मव्यवस्थे dharmavyavasthe
धर्मव्यवस्थाभ्याम् dharmavyavasthābhyām
धर्मव्यवस्थाभ्यः dharmavyavasthābhyaḥ
Ablative धर्मव्यवस्थः dharmavyavasthaḥ
धर्मव्यवस्थाभ्याम् dharmavyavasthābhyām
धर्मव्यवस्थाभ्यः dharmavyavasthābhyaḥ
Genitive धर्मव्यवस्थः dharmavyavasthaḥ
धर्मव्यवस्थोः dharmavyavasthoḥ
धर्मव्यवस्थाम् dharmavyavasthām
Locative धर्मव्यवस्थि dharmavyavasthi
धर्मव्यवस्थोः dharmavyavasthoḥ
धर्मव्यवस्थासु dharmavyavasthāsu