| Singular | Dual | Plural |
Nominativo |
धर्मव्यवस्थाः
dharmavyavasthāḥ
|
धर्मव्यवस्थौ
dharmavyavasthau
|
धर्मव्यवस्थाः
dharmavyavasthāḥ
|
Vocativo |
धर्मव्यवस्थाः
dharmavyavasthāḥ
|
धर्मव्यवस्थौ
dharmavyavasthau
|
धर्मव्यवस्थाः
dharmavyavasthāḥ
|
Acusativo |
धर्मव्यवस्थाम्
dharmavyavasthām
|
धर्मव्यवस्थौ
dharmavyavasthau
|
धर्मव्यवस्थः
dharmavyavasthaḥ
|
Instrumental |
धर्मव्यवस्था
dharmavyavasthā
|
धर्मव्यवस्थाभ्याम्
dharmavyavasthābhyām
|
धर्मव्यवस्थाभिः
dharmavyavasthābhiḥ
|
Dativo |
धर्मव्यवस्थे
dharmavyavasthe
|
धर्मव्यवस्थाभ्याम्
dharmavyavasthābhyām
|
धर्मव्यवस्थाभ्यः
dharmavyavasthābhyaḥ
|
Ablativo |
धर्मव्यवस्थः
dharmavyavasthaḥ
|
धर्मव्यवस्थाभ्याम्
dharmavyavasthābhyām
|
धर्मव्यवस्थाभ्यः
dharmavyavasthābhyaḥ
|
Genitivo |
धर्मव्यवस्थः
dharmavyavasthaḥ
|
धर्मव्यवस्थोः
dharmavyavasthoḥ
|
धर्मव्यवस्थाम्
dharmavyavasthām
|
Locativo |
धर्मव्यवस्थि
dharmavyavasthi
|
धर्मव्यवस्थोः
dharmavyavasthoḥ
|
धर्मव्यवस्थासु
dharmavyavasthāsu
|