Sanskrit tools

Sanskrit declension


Declension of धर्मशर्माभ्युदय dharmaśarmābhyudaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशर्माभ्युदयः dharmaśarmābhyudayaḥ
धर्मशर्माभ्युदयौ dharmaśarmābhyudayau
धर्मशर्माभ्युदयाः dharmaśarmābhyudayāḥ
Vocative धर्मशर्माभ्युदय dharmaśarmābhyudaya
धर्मशर्माभ्युदयौ dharmaśarmābhyudayau
धर्मशर्माभ्युदयाः dharmaśarmābhyudayāḥ
Accusative धर्मशर्माभ्युदयम् dharmaśarmābhyudayam
धर्मशर्माभ्युदयौ dharmaśarmābhyudayau
धर्मशर्माभ्युदयान् dharmaśarmābhyudayān
Instrumental धर्मशर्माभ्युदयेन dharmaśarmābhyudayena
धर्मशर्माभ्युदयाभ्याम् dharmaśarmābhyudayābhyām
धर्मशर्माभ्युदयैः dharmaśarmābhyudayaiḥ
Dative धर्मशर्माभ्युदयाय dharmaśarmābhyudayāya
धर्मशर्माभ्युदयाभ्याम् dharmaśarmābhyudayābhyām
धर्मशर्माभ्युदयेभ्यः dharmaśarmābhyudayebhyaḥ
Ablative धर्मशर्माभ्युदयात् dharmaśarmābhyudayāt
धर्मशर्माभ्युदयाभ्याम् dharmaśarmābhyudayābhyām
धर्मशर्माभ्युदयेभ्यः dharmaśarmābhyudayebhyaḥ
Genitive धर्मशर्माभ्युदयस्य dharmaśarmābhyudayasya
धर्मशर्माभ्युदययोः dharmaśarmābhyudayayoḥ
धर्मशर्माभ्युदयानाम् dharmaśarmābhyudayānām
Locative धर्मशर्माभ्युदये dharmaśarmābhyudaye
धर्मशर्माभ्युदययोः dharmaśarmābhyudayayoḥ
धर्मशर्माभ्युदयेषु dharmaśarmābhyudayeṣu