| Singular | Dual | Plural |
Nominativo |
धर्मशर्माभ्युदयः
dharmaśarmābhyudayaḥ
|
धर्मशर्माभ्युदयौ
dharmaśarmābhyudayau
|
धर्मशर्माभ्युदयाः
dharmaśarmābhyudayāḥ
|
Vocativo |
धर्मशर्माभ्युदय
dharmaśarmābhyudaya
|
धर्मशर्माभ्युदयौ
dharmaśarmābhyudayau
|
धर्मशर्माभ्युदयाः
dharmaśarmābhyudayāḥ
|
Acusativo |
धर्मशर्माभ्युदयम्
dharmaśarmābhyudayam
|
धर्मशर्माभ्युदयौ
dharmaśarmābhyudayau
|
धर्मशर्माभ्युदयान्
dharmaśarmābhyudayān
|
Instrumental |
धर्मशर्माभ्युदयेन
dharmaśarmābhyudayena
|
धर्मशर्माभ्युदयाभ्याम्
dharmaśarmābhyudayābhyām
|
धर्मशर्माभ्युदयैः
dharmaśarmābhyudayaiḥ
|
Dativo |
धर्मशर्माभ्युदयाय
dharmaśarmābhyudayāya
|
धर्मशर्माभ्युदयाभ्याम्
dharmaśarmābhyudayābhyām
|
धर्मशर्माभ्युदयेभ्यः
dharmaśarmābhyudayebhyaḥ
|
Ablativo |
धर्मशर्माभ्युदयात्
dharmaśarmābhyudayāt
|
धर्मशर्माभ्युदयाभ्याम्
dharmaśarmābhyudayābhyām
|
धर्मशर्माभ्युदयेभ्यः
dharmaśarmābhyudayebhyaḥ
|
Genitivo |
धर्मशर्माभ्युदयस्य
dharmaśarmābhyudayasya
|
धर्मशर्माभ्युदययोः
dharmaśarmābhyudayayoḥ
|
धर्मशर्माभ्युदयानाम्
dharmaśarmābhyudayānām
|
Locativo |
धर्मशर्माभ्युदये
dharmaśarmābhyudaye
|
धर्मशर्माभ्युदययोः
dharmaśarmābhyudayayoḥ
|
धर्मशर्माभ्युदयेषु
dharmaśarmābhyudayeṣu
|