Sanskrit tools

Sanskrit declension


Declension of धर्मशाटप्रतिच्छन्ना dharmaśāṭapraticchannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशाटप्रतिच्छन्ना dharmaśāṭapraticchannā
धर्मशाटप्रतिच्छन्ने dharmaśāṭapraticchanne
धर्मशाटप्रतिच्छन्नाः dharmaśāṭapraticchannāḥ
Vocative धर्मशाटप्रतिच्छन्ने dharmaśāṭapraticchanne
धर्मशाटप्रतिच्छन्ने dharmaśāṭapraticchanne
धर्मशाटप्रतिच्छन्नाः dharmaśāṭapraticchannāḥ
Accusative धर्मशाटप्रतिच्छन्नाम् dharmaśāṭapraticchannām
धर्मशाटप्रतिच्छन्ने dharmaśāṭapraticchanne
धर्मशाटप्रतिच्छन्नाः dharmaśāṭapraticchannāḥ
Instrumental धर्मशाटप्रतिच्छन्नया dharmaśāṭapraticchannayā
धर्मशाटप्रतिच्छन्नाभ्याम् dharmaśāṭapraticchannābhyām
धर्मशाटप्रतिच्छन्नाभिः dharmaśāṭapraticchannābhiḥ
Dative धर्मशाटप्रतिच्छन्नायै dharmaśāṭapraticchannāyai
धर्मशाटप्रतिच्छन्नाभ्याम् dharmaśāṭapraticchannābhyām
धर्मशाटप्रतिच्छन्नाभ्यः dharmaśāṭapraticchannābhyaḥ
Ablative धर्मशाटप्रतिच्छन्नायाः dharmaśāṭapraticchannāyāḥ
धर्मशाटप्रतिच्छन्नाभ्याम् dharmaśāṭapraticchannābhyām
धर्मशाटप्रतिच्छन्नाभ्यः dharmaśāṭapraticchannābhyaḥ
Genitive धर्मशाटप्रतिच्छन्नायाः dharmaśāṭapraticchannāyāḥ
धर्मशाटप्रतिच्छन्नयोः dharmaśāṭapraticchannayoḥ
धर्मशाटप्रतिच्छन्नानाम् dharmaśāṭapraticchannānām
Locative धर्मशाटप्रतिच्छन्नायाम् dharmaśāṭapraticchannāyām
धर्मशाटप्रतिच्छन्नयोः dharmaśāṭapraticchannayoḥ
धर्मशाटप्रतिच्छन्नासु dharmaśāṭapraticchannāsu