| Singular | Dual | Plural |
Nominativo |
धर्मशाटप्रतिच्छन्ना
dharmaśāṭapraticchannā
|
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नाः
dharmaśāṭapraticchannāḥ
|
Vocativo |
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नाः
dharmaśāṭapraticchannāḥ
|
Acusativo |
धर्मशाटप्रतिच्छन्नाम्
dharmaśāṭapraticchannām
|
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नाः
dharmaśāṭapraticchannāḥ
|
Instrumental |
धर्मशाटप्रतिच्छन्नया
dharmaśāṭapraticchannayā
|
धर्मशाटप्रतिच्छन्नाभ्याम्
dharmaśāṭapraticchannābhyām
|
धर्मशाटप्रतिच्छन्नाभिः
dharmaśāṭapraticchannābhiḥ
|
Dativo |
धर्मशाटप्रतिच्छन्नायै
dharmaśāṭapraticchannāyai
|
धर्मशाटप्रतिच्छन्नाभ्याम्
dharmaśāṭapraticchannābhyām
|
धर्मशाटप्रतिच्छन्नाभ्यः
dharmaśāṭapraticchannābhyaḥ
|
Ablativo |
धर्मशाटप्रतिच्छन्नायाः
dharmaśāṭapraticchannāyāḥ
|
धर्मशाटप्रतिच्छन्नाभ्याम्
dharmaśāṭapraticchannābhyām
|
धर्मशाटप्रतिच्छन्नाभ्यः
dharmaśāṭapraticchannābhyaḥ
|
Genitivo |
धर्मशाटप्रतिच्छन्नायाः
dharmaśāṭapraticchannāyāḥ
|
धर्मशाटप्रतिच्छन्नयोः
dharmaśāṭapraticchannayoḥ
|
धर्मशाटप्रतिच्छन्नानाम्
dharmaśāṭapraticchannānām
|
Locativo |
धर्मशाटप्रतिच्छन्नायाम्
dharmaśāṭapraticchannāyām
|
धर्मशाटप्रतिच्छन्नयोः
dharmaśāṭapraticchannayoḥ
|
धर्मशाटप्रतिच्छन्नासु
dharmaśāṭapraticchannāsu
|