Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रनिबन्ध dharmaśāstranibandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रनिबन्धः dharmaśāstranibandhaḥ
धर्मशास्त्रनिबन्धौ dharmaśāstranibandhau
धर्मशास्त्रनिबन्धाः dharmaśāstranibandhāḥ
Vocative धर्मशास्त्रनिबन्ध dharmaśāstranibandha
धर्मशास्त्रनिबन्धौ dharmaśāstranibandhau
धर्मशास्त्रनिबन्धाः dharmaśāstranibandhāḥ
Accusative धर्मशास्त्रनिबन्धम् dharmaśāstranibandham
धर्मशास्त्रनिबन्धौ dharmaśāstranibandhau
धर्मशास्त्रनिबन्धान् dharmaśāstranibandhān
Instrumental धर्मशास्त्रनिबन्धेन dharmaśāstranibandhena
धर्मशास्त्रनिबन्धाभ्याम् dharmaśāstranibandhābhyām
धर्मशास्त्रनिबन्धैः dharmaśāstranibandhaiḥ
Dative धर्मशास्त्रनिबन्धाय dharmaśāstranibandhāya
धर्मशास्त्रनिबन्धाभ्याम् dharmaśāstranibandhābhyām
धर्मशास्त्रनिबन्धेभ्यः dharmaśāstranibandhebhyaḥ
Ablative धर्मशास्त्रनिबन्धात् dharmaśāstranibandhāt
धर्मशास्त्रनिबन्धाभ्याम् dharmaśāstranibandhābhyām
धर्मशास्त्रनिबन्धेभ्यः dharmaśāstranibandhebhyaḥ
Genitive धर्मशास्त्रनिबन्धस्य dharmaśāstranibandhasya
धर्मशास्त्रनिबन्धयोः dharmaśāstranibandhayoḥ
धर्मशास्त्रनिबन्धानाम् dharmaśāstranibandhānām
Locative धर्मशास्त्रनिबन्धे dharmaśāstranibandhe
धर्मशास्त्रनिबन्धयोः dharmaśāstranibandhayoḥ
धर्मशास्त्रनिबन्धेषु dharmaśāstranibandheṣu