| Singular | Dual | Plural |
Nominativo |
धर्मशास्त्रनिबन्धः
dharmaśāstranibandhaḥ
|
धर्मशास्त्रनिबन्धौ
dharmaśāstranibandhau
|
धर्मशास्त्रनिबन्धाः
dharmaśāstranibandhāḥ
|
Vocativo |
धर्मशास्त्रनिबन्ध
dharmaśāstranibandha
|
धर्मशास्त्रनिबन्धौ
dharmaśāstranibandhau
|
धर्मशास्त्रनिबन्धाः
dharmaśāstranibandhāḥ
|
Acusativo |
धर्मशास्त्रनिबन्धम्
dharmaśāstranibandham
|
धर्मशास्त्रनिबन्धौ
dharmaśāstranibandhau
|
धर्मशास्त्रनिबन्धान्
dharmaśāstranibandhān
|
Instrumental |
धर्मशास्त्रनिबन्धेन
dharmaśāstranibandhena
|
धर्मशास्त्रनिबन्धाभ्याम्
dharmaśāstranibandhābhyām
|
धर्मशास्त्रनिबन्धैः
dharmaśāstranibandhaiḥ
|
Dativo |
धर्मशास्त्रनिबन्धाय
dharmaśāstranibandhāya
|
धर्मशास्त्रनिबन्धाभ्याम्
dharmaśāstranibandhābhyām
|
धर्मशास्त्रनिबन्धेभ्यः
dharmaśāstranibandhebhyaḥ
|
Ablativo |
धर्मशास्त्रनिबन्धात्
dharmaśāstranibandhāt
|
धर्मशास्त्रनिबन्धाभ्याम्
dharmaśāstranibandhābhyām
|
धर्मशास्त्रनिबन्धेभ्यः
dharmaśāstranibandhebhyaḥ
|
Genitivo |
धर्मशास्त्रनिबन्धस्य
dharmaśāstranibandhasya
|
धर्मशास्त्रनिबन्धयोः
dharmaśāstranibandhayoḥ
|
धर्मशास्त्रनिबन्धानाम्
dharmaśāstranibandhānām
|
Locativo |
धर्मशास्त्रनिबन्धे
dharmaśāstranibandhe
|
धर्मशास्त्रनिबन्धयोः
dharmaśāstranibandhayoḥ
|
धर्मशास्त्रनिबन्धेषु
dharmaśāstranibandheṣu
|