Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रसुधानिधि dharmaśāstrasudhānidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रसुधानिधिः dharmaśāstrasudhānidhiḥ
धर्मशास्त्रसुधानिधी dharmaśāstrasudhānidhī
धर्मशास्त्रसुधानिधयः dharmaśāstrasudhānidhayaḥ
Vocative धर्मशास्त्रसुधानिधे dharmaśāstrasudhānidhe
धर्मशास्त्रसुधानिधी dharmaśāstrasudhānidhī
धर्मशास्त्रसुधानिधयः dharmaśāstrasudhānidhayaḥ
Accusative धर्मशास्त्रसुधानिधिम् dharmaśāstrasudhānidhim
धर्मशास्त्रसुधानिधी dharmaśāstrasudhānidhī
धर्मशास्त्रसुधानिधीन् dharmaśāstrasudhānidhīn
Instrumental धर्मशास्त्रसुधानिधिना dharmaśāstrasudhānidhinā
धर्मशास्त्रसुधानिधिभ्याम् dharmaśāstrasudhānidhibhyām
धर्मशास्त्रसुधानिधिभिः dharmaśāstrasudhānidhibhiḥ
Dative धर्मशास्त्रसुधानिधये dharmaśāstrasudhānidhaye
धर्मशास्त्रसुधानिधिभ्याम् dharmaśāstrasudhānidhibhyām
धर्मशास्त्रसुधानिधिभ्यः dharmaśāstrasudhānidhibhyaḥ
Ablative धर्मशास्त्रसुधानिधेः dharmaśāstrasudhānidheḥ
धर्मशास्त्रसुधानिधिभ्याम् dharmaśāstrasudhānidhibhyām
धर्मशास्त्रसुधानिधिभ्यः dharmaśāstrasudhānidhibhyaḥ
Genitive धर्मशास्त्रसुधानिधेः dharmaśāstrasudhānidheḥ
धर्मशास्त्रसुधानिध्योः dharmaśāstrasudhānidhyoḥ
धर्मशास्त्रसुधानिधीनाम् dharmaśāstrasudhānidhīnām
Locative धर्मशास्त्रसुधानिधौ dharmaśāstrasudhānidhau
धर्मशास्त्रसुधानिध्योः dharmaśāstrasudhānidhyoḥ
धर्मशास्त्रसुधानिधिषु dharmaśāstrasudhānidhiṣu