| Singular | Dual | Plural |
Nominativo |
धर्मशास्त्रसुधानिधिः
dharmaśāstrasudhānidhiḥ
|
धर्मशास्त्रसुधानिधी
dharmaśāstrasudhānidhī
|
धर्मशास्त्रसुधानिधयः
dharmaśāstrasudhānidhayaḥ
|
Vocativo |
धर्मशास्त्रसुधानिधे
dharmaśāstrasudhānidhe
|
धर्मशास्त्रसुधानिधी
dharmaśāstrasudhānidhī
|
धर्मशास्त्रसुधानिधयः
dharmaśāstrasudhānidhayaḥ
|
Acusativo |
धर्मशास्त्रसुधानिधिम्
dharmaśāstrasudhānidhim
|
धर्मशास्त्रसुधानिधी
dharmaśāstrasudhānidhī
|
धर्मशास्त्रसुधानिधीन्
dharmaśāstrasudhānidhīn
|
Instrumental |
धर्मशास्त्रसुधानिधिना
dharmaśāstrasudhānidhinā
|
धर्मशास्त्रसुधानिधिभ्याम्
dharmaśāstrasudhānidhibhyām
|
धर्मशास्त्रसुधानिधिभिः
dharmaśāstrasudhānidhibhiḥ
|
Dativo |
धर्मशास्त्रसुधानिधये
dharmaśāstrasudhānidhaye
|
धर्मशास्त्रसुधानिधिभ्याम्
dharmaśāstrasudhānidhibhyām
|
धर्मशास्त्रसुधानिधिभ्यः
dharmaśāstrasudhānidhibhyaḥ
|
Ablativo |
धर्मशास्त्रसुधानिधेः
dharmaśāstrasudhānidheḥ
|
धर्मशास्त्रसुधानिधिभ्याम्
dharmaśāstrasudhānidhibhyām
|
धर्मशास्त्रसुधानिधिभ्यः
dharmaśāstrasudhānidhibhyaḥ
|
Genitivo |
धर्मशास्त्रसुधानिधेः
dharmaśāstrasudhānidheḥ
|
धर्मशास्त्रसुधानिध्योः
dharmaśāstrasudhānidhyoḥ
|
धर्मशास्त्रसुधानिधीनाम्
dharmaśāstrasudhānidhīnām
|
Locativo |
धर्मशास्त्रसुधानिधौ
dharmaśāstrasudhānidhau
|
धर्मशास्त्रसुधानिध्योः
dharmaśāstrasudhānidhyoḥ
|
धर्मशास्त्रसुधानिधिषु
dharmaśāstrasudhānidhiṣu
|