Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रोद्धृतवचन dharmaśāstroddhṛtavacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रोद्धृतवचनम् dharmaśāstroddhṛtavacanam
धर्मशास्त्रोद्धृतवचने dharmaśāstroddhṛtavacane
धर्मशास्त्रोद्धृतवचनानि dharmaśāstroddhṛtavacanāni
Vocative धर्मशास्त्रोद्धृतवचन dharmaśāstroddhṛtavacana
धर्मशास्त्रोद्धृतवचने dharmaśāstroddhṛtavacane
धर्मशास्त्रोद्धृतवचनानि dharmaśāstroddhṛtavacanāni
Accusative धर्मशास्त्रोद्धृतवचनम् dharmaśāstroddhṛtavacanam
धर्मशास्त्रोद्धृतवचने dharmaśāstroddhṛtavacane
धर्मशास्त्रोद्धृतवचनानि dharmaśāstroddhṛtavacanāni
Instrumental धर्मशास्त्रोद्धृतवचनेन dharmaśāstroddhṛtavacanena
धर्मशास्त्रोद्धृतवचनाभ्याम् dharmaśāstroddhṛtavacanābhyām
धर्मशास्त्रोद्धृतवचनैः dharmaśāstroddhṛtavacanaiḥ
Dative धर्मशास्त्रोद्धृतवचनाय dharmaśāstroddhṛtavacanāya
धर्मशास्त्रोद्धृतवचनाभ्याम् dharmaśāstroddhṛtavacanābhyām
धर्मशास्त्रोद्धृतवचनेभ्यः dharmaśāstroddhṛtavacanebhyaḥ
Ablative धर्मशास्त्रोद्धृतवचनात् dharmaśāstroddhṛtavacanāt
धर्मशास्त्रोद्धृतवचनाभ्याम् dharmaśāstroddhṛtavacanābhyām
धर्मशास्त्रोद्धृतवचनेभ्यः dharmaśāstroddhṛtavacanebhyaḥ
Genitive धर्मशास्त्रोद्धृतवचनस्य dharmaśāstroddhṛtavacanasya
धर्मशास्त्रोद्धृतवचनयोः dharmaśāstroddhṛtavacanayoḥ
धर्मशास्त्रोद्धृतवचनानाम् dharmaśāstroddhṛtavacanānām
Locative धर्मशास्त्रोद्धृतवचने dharmaśāstroddhṛtavacane
धर्मशास्त्रोद्धृतवचनयोः dharmaśāstroddhṛtavacanayoḥ
धर्मशास्त्रोद्धृतवचनेषु dharmaśāstroddhṛtavacaneṣu