| Singular | Dual | Plural |
Nominativo |
धर्मशास्त्रोद्धृतवचनम्
dharmaśāstroddhṛtavacanam
|
धर्मशास्त्रोद्धृतवचने
dharmaśāstroddhṛtavacane
|
धर्मशास्त्रोद्धृतवचनानि
dharmaśāstroddhṛtavacanāni
|
Vocativo |
धर्मशास्त्रोद्धृतवचन
dharmaśāstroddhṛtavacana
|
धर्मशास्त्रोद्धृतवचने
dharmaśāstroddhṛtavacane
|
धर्मशास्त्रोद्धृतवचनानि
dharmaśāstroddhṛtavacanāni
|
Acusativo |
धर्मशास्त्रोद्धृतवचनम्
dharmaśāstroddhṛtavacanam
|
धर्मशास्त्रोद्धृतवचने
dharmaśāstroddhṛtavacane
|
धर्मशास्त्रोद्धृतवचनानि
dharmaśāstroddhṛtavacanāni
|
Instrumental |
धर्मशास्त्रोद्धृतवचनेन
dharmaśāstroddhṛtavacanena
|
धर्मशास्त्रोद्धृतवचनाभ्याम्
dharmaśāstroddhṛtavacanābhyām
|
धर्मशास्त्रोद्धृतवचनैः
dharmaśāstroddhṛtavacanaiḥ
|
Dativo |
धर्मशास्त्रोद्धृतवचनाय
dharmaśāstroddhṛtavacanāya
|
धर्मशास्त्रोद्धृतवचनाभ्याम्
dharmaśāstroddhṛtavacanābhyām
|
धर्मशास्त्रोद्धृतवचनेभ्यः
dharmaśāstroddhṛtavacanebhyaḥ
|
Ablativo |
धर्मशास्त्रोद्धृतवचनात्
dharmaśāstroddhṛtavacanāt
|
धर्मशास्त्रोद्धृतवचनाभ्याम्
dharmaśāstroddhṛtavacanābhyām
|
धर्मशास्त्रोद्धृतवचनेभ्यः
dharmaśāstroddhṛtavacanebhyaḥ
|
Genitivo |
धर्मशास्त्रोद्धृतवचनस्य
dharmaśāstroddhṛtavacanasya
|
धर्मशास्त्रोद्धृतवचनयोः
dharmaśāstroddhṛtavacanayoḥ
|
धर्मशास्त्रोद्धृतवचनानाम्
dharmaśāstroddhṛtavacanānām
|
Locativo |
धर्मशास्त्रोद्धृतवचने
dharmaśāstroddhṛtavacane
|
धर्मशास्त्रोद्धृतवचनयोः
dharmaśāstroddhṛtavacanayoḥ
|
धर्मशास्त्रोद्धृतवचनेषु
dharmaśāstroddhṛtavacaneṣu
|