Sanskrit tools

Sanskrit declension


Declension of धर्मशुद्धि dharmaśuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशुद्धिः dharmaśuddhiḥ
धर्मशुद्धी dharmaśuddhī
धर्मशुद्धयः dharmaśuddhayaḥ
Vocative धर्मशुद्धे dharmaśuddhe
धर्मशुद्धी dharmaśuddhī
धर्मशुद्धयः dharmaśuddhayaḥ
Accusative धर्मशुद्धिम् dharmaśuddhim
धर्मशुद्धी dharmaśuddhī
धर्मशुद्धीः dharmaśuddhīḥ
Instrumental धर्मशुद्ध्या dharmaśuddhyā
धर्मशुद्धिभ्याम् dharmaśuddhibhyām
धर्मशुद्धिभिः dharmaśuddhibhiḥ
Dative धर्मशुद्धये dharmaśuddhaye
धर्मशुद्ध्यै dharmaśuddhyai
धर्मशुद्धिभ्याम् dharmaśuddhibhyām
धर्मशुद्धिभ्यः dharmaśuddhibhyaḥ
Ablative धर्मशुद्धेः dharmaśuddheḥ
धर्मशुद्ध्याः dharmaśuddhyāḥ
धर्मशुद्धिभ्याम् dharmaśuddhibhyām
धर्मशुद्धिभ्यः dharmaśuddhibhyaḥ
Genitive धर्मशुद्धेः dharmaśuddheḥ
धर्मशुद्ध्याः dharmaśuddhyāḥ
धर्मशुद्ध्योः dharmaśuddhyoḥ
धर्मशुद्धीनाम् dharmaśuddhīnām
Locative धर्मशुद्धौ dharmaśuddhau
धर्मशुद्ध्याम् dharmaśuddhyām
धर्मशुद्ध्योः dharmaśuddhyoḥ
धर्मशुद्धिषु dharmaśuddhiṣu