Singular | Dual | Plural | |
Nominativo |
धर्मशुद्धिः
dharmaśuddhiḥ |
धर्मशुद्धी
dharmaśuddhī |
धर्मशुद्धयः
dharmaśuddhayaḥ |
Vocativo |
धर्मशुद्धे
dharmaśuddhe |
धर्मशुद्धी
dharmaśuddhī |
धर्मशुद्धयः
dharmaśuddhayaḥ |
Acusativo |
धर्मशुद्धिम्
dharmaśuddhim |
धर्मशुद्धी
dharmaśuddhī |
धर्मशुद्धीः
dharmaśuddhīḥ |
Instrumental |
धर्मशुद्ध्या
dharmaśuddhyā |
धर्मशुद्धिभ्याम्
dharmaśuddhibhyām |
धर्मशुद्धिभिः
dharmaśuddhibhiḥ |
Dativo |
धर्मशुद्धये
dharmaśuddhaye धर्मशुद्ध्यै dharmaśuddhyai |
धर्मशुद्धिभ्याम्
dharmaśuddhibhyām |
धर्मशुद्धिभ्यः
dharmaśuddhibhyaḥ |
Ablativo |
धर्मशुद्धेः
dharmaśuddheḥ धर्मशुद्ध्याः dharmaśuddhyāḥ |
धर्मशुद्धिभ्याम्
dharmaśuddhibhyām |
धर्मशुद्धिभ्यः
dharmaśuddhibhyaḥ |
Genitivo |
धर्मशुद्धेः
dharmaśuddheḥ धर्मशुद्ध्याः dharmaśuddhyāḥ |
धर्मशुद्ध्योः
dharmaśuddhyoḥ |
धर्मशुद्धीनाम्
dharmaśuddhīnām |
Locativo |
धर्मशुद्धौ
dharmaśuddhau धर्मशुद्ध्याम् dharmaśuddhyām |
धर्मशुद्ध्योः
dharmaśuddhyoḥ |
धर्मशुद्धिषु
dharmaśuddhiṣu |