| Singular | Dual | Plural |
Nominative |
धर्मश्रवणम्
dharmaśravaṇam
|
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणानि
dharmaśravaṇāni
|
Vocative |
धर्मश्रवण
dharmaśravaṇa
|
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणानि
dharmaśravaṇāni
|
Accusative |
धर्मश्रवणम्
dharmaśravaṇam
|
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणानि
dharmaśravaṇāni
|
Instrumental |
धर्मश्रवणेन
dharmaśravaṇena
|
धर्मश्रवणाभ्याम्
dharmaśravaṇābhyām
|
धर्मश्रवणैः
dharmaśravaṇaiḥ
|
Dative |
धर्मश्रवणाय
dharmaśravaṇāya
|
धर्मश्रवणाभ्याम्
dharmaśravaṇābhyām
|
धर्मश्रवणेभ्यः
dharmaśravaṇebhyaḥ
|
Ablative |
धर्मश्रवणात्
dharmaśravaṇāt
|
धर्मश्रवणाभ्याम्
dharmaśravaṇābhyām
|
धर्मश्रवणेभ्यः
dharmaśravaṇebhyaḥ
|
Genitive |
धर्मश्रवणस्य
dharmaśravaṇasya
|
धर्मश्रवणयोः
dharmaśravaṇayoḥ
|
धर्मश्रवणानाम्
dharmaśravaṇānām
|
Locative |
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणयोः
dharmaśravaṇayoḥ
|
धर्मश्रवणेषु
dharmaśravaṇeṣu
|