Sanskrit tools

Sanskrit declension


Declension of धर्मश्रवण dharmaśravaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मश्रवणम् dharmaśravaṇam
धर्मश्रवणे dharmaśravaṇe
धर्मश्रवणानि dharmaśravaṇāni
Vocative धर्मश्रवण dharmaśravaṇa
धर्मश्रवणे dharmaśravaṇe
धर्मश्रवणानि dharmaśravaṇāni
Accusative धर्मश्रवणम् dharmaśravaṇam
धर्मश्रवणे dharmaśravaṇe
धर्मश्रवणानि dharmaśravaṇāni
Instrumental धर्मश्रवणेन dharmaśravaṇena
धर्मश्रवणाभ्याम् dharmaśravaṇābhyām
धर्मश्रवणैः dharmaśravaṇaiḥ
Dative धर्मश्रवणाय dharmaśravaṇāya
धर्मश्रवणाभ्याम् dharmaśravaṇābhyām
धर्मश्रवणेभ्यः dharmaśravaṇebhyaḥ
Ablative धर्मश्रवणात् dharmaśravaṇāt
धर्मश्रवणाभ्याम् dharmaśravaṇābhyām
धर्मश्रवणेभ्यः dharmaśravaṇebhyaḥ
Genitive धर्मश्रवणस्य dharmaśravaṇasya
धर्मश्रवणयोः dharmaśravaṇayoḥ
धर्मश्रवणानाम् dharmaśravaṇānām
Locative धर्मश्रवणे dharmaśravaṇe
धर्मश्रवणयोः dharmaśravaṇayoḥ
धर्मश्रवणेषु dharmaśravaṇeṣu