| Singular | Dual | Plural |
Nominativo |
धर्मश्रवणम्
dharmaśravaṇam
|
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणानि
dharmaśravaṇāni
|
Vocativo |
धर्मश्रवण
dharmaśravaṇa
|
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणानि
dharmaśravaṇāni
|
Acusativo |
धर्मश्रवणम्
dharmaśravaṇam
|
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणानि
dharmaśravaṇāni
|
Instrumental |
धर्मश्रवणेन
dharmaśravaṇena
|
धर्मश्रवणाभ्याम्
dharmaśravaṇābhyām
|
धर्मश्रवणैः
dharmaśravaṇaiḥ
|
Dativo |
धर्मश्रवणाय
dharmaśravaṇāya
|
धर्मश्रवणाभ्याम्
dharmaśravaṇābhyām
|
धर्मश्रवणेभ्यः
dharmaśravaṇebhyaḥ
|
Ablativo |
धर्मश्रवणात्
dharmaśravaṇāt
|
धर्मश्रवणाभ्याम्
dharmaśravaṇābhyām
|
धर्मश्रवणेभ्यः
dharmaśravaṇebhyaḥ
|
Genitivo |
धर्मश्रवणस्य
dharmaśravaṇasya
|
धर्मश्रवणयोः
dharmaśravaṇayoḥ
|
धर्मश्रवणानाम्
dharmaśravaṇānām
|
Locativo |
धर्मश्रवणे
dharmaśravaṇe
|
धर्मश्रवणयोः
dharmaśravaṇayoḥ
|
धर्मश्रवणेषु
dharmaśravaṇeṣu
|