Sanskrit tools

Sanskrit declension


Declension of धर्मश्रेष्ठिन् dharmaśreṣṭhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मश्रेष्ठी dharmaśreṣṭhī
धर्मश्रेष्ठिनौ dharmaśreṣṭhinau
धर्मश्रेष्ठिनः dharmaśreṣṭhinaḥ
Vocative धर्मश्रेष्ठिन् dharmaśreṣṭhin
धर्मश्रेष्ठिनौ dharmaśreṣṭhinau
धर्मश्रेष्ठिनः dharmaśreṣṭhinaḥ
Accusative धर्मश्रेष्ठिनम् dharmaśreṣṭhinam
धर्मश्रेष्ठिनौ dharmaśreṣṭhinau
धर्मश्रेष्ठिनः dharmaśreṣṭhinaḥ
Instrumental धर्मश्रेष्ठिना dharmaśreṣṭhinā
धर्मश्रेष्ठिभ्याम् dharmaśreṣṭhibhyām
धर्मश्रेष्ठिभिः dharmaśreṣṭhibhiḥ
Dative धर्मश्रेष्ठिने dharmaśreṣṭhine
धर्मश्रेष्ठिभ्याम् dharmaśreṣṭhibhyām
धर्मश्रेष्ठिभ्यः dharmaśreṣṭhibhyaḥ
Ablative धर्मश्रेष्ठिनः dharmaśreṣṭhinaḥ
धर्मश्रेष्ठिभ्याम् dharmaśreṣṭhibhyām
धर्मश्रेष्ठिभ्यः dharmaśreṣṭhibhyaḥ
Genitive धर्मश्रेष्ठिनः dharmaśreṣṭhinaḥ
धर्मश्रेष्ठिनोः dharmaśreṣṭhinoḥ
धर्मश्रेष्ठिनाम् dharmaśreṣṭhinām
Locative धर्मश्रेष्ठिनि dharmaśreṣṭhini
धर्मश्रेष्ठिनोः dharmaśreṣṭhinoḥ
धर्मश्रेष्ठिषु dharmaśreṣṭhiṣu